B 115-20 Uḍḍāmareśvaratantra

Template:IP

Manuscript culture infobox

Filmed in: B 115/20
Title: Uḍḍāmareśvaratantra
Dimensions: 22 x 10.5 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/6056
Remarks:

Reel No. B 115/20

Inventory No. 79449

Title Uḍḍāmareśvaratantram

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Text Features different aspects of the tantra

Manuscript Details

Script Devanagari

Material indian paper

State

Size 22 x 10.5 cm

Binding Hole

Folios 32

Lines per Folio 10–11

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 5/6056

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ

māraṇaṃ mohanaṃ caiva tathā vidveṣaṇaṃ tathā
vaśīkaraṇamuccāṭanaṃ caiva tathānyā prayogakaḥ
anyānapi kathitā yogā uḍḍīśe śāstra niścaye
aṃdhīkaraṇaṃ gātra saṃkocanaṃ lukīkaraṇaṃ astraśāstrakaraṇaṃ jaladūṣaṇaṃ pānīya vināśanaṃ dadhi madhu vināśanaṃ madya prakaraṇaṃ gaja vāji prakopanaṃ ākarṣaṇaṃ abhujaṃgānāṃ mānavānāṃ tathā dhruvam (fol. 1v1–4)

End

lājavatiṃ sphuṭa sphurayati samastaṃ sthitaṃ sarāṃva jaladhṛtaṃ tatsameta pātakhaṃḍeta guru tareṇāpi upari samāropitena dalāt karkka prakāṃḍa rasa karatale aṃgulyāṃ madhyamā yadi śulkā na bhavati vādāṃtiktā(!) pānipāt(!) śulkāmitiḥ kajjala cāvikā cūrṇābhyāṃkaḥ mānyā likhita (fol. 32r10&32v1–3)

Colophon

iti uḍḍīśādi samāptaṃ śubham ||    ||    || (fol. 32v3)

Microfilm Details

Reel No. B 114/20

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 06-07-2005